अमरकोषसम्पद्

         


Search amarakosha: निषाद. Page 1

1 निषाद (पुं)

निषादर्षभगान्धारषड्जमध्यमधैवताः
नाट्यवर्गः 1.7.1.1.1
अर्थः - निषादस्वरः


2 निषाद (पुं)

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः
शूद्रवर्गः 2.10.20.1.1
अर्थः - चण्डालः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue