अमरकोषसम्पद्

         


Search amarakosha: पर. Page 1

1 पर (नपुं)

पारावारे परार्वाची तीरे पात्रं तदन्तरम्
वारिवर्गः 1.10.8.1.3
अर्थः - परतीरम्


2 पर (पुं)

अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः
क्षत्रियवर्गः 2.8.11.2.2
अर्थः - शत्रुः


3 पर (पुं)

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः
नानार्थवर्गः 3.3.191.2.1
अर्थः - अन्यः


4 पर (पुं)

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः
नानार्थवर्गः 3.3.191.2.1
अर्थः - उत्तमः


5 पर (पुं)

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः
नानार्थवर्गः 3.3.191.2.1
अर्थः - दूरम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue