अमरकोषसम्पद्

         


Search amarakosha: पलाश. Page 1

1 पलाश (पुं)

पीतो गौरो हरिद्राभः पलाशो हरितो हरित्
धीवर्गः 1.5.14.2.4.2
अर्थः - हरितवर्णः


2 पलाश (नपुं)

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्
वनौषधिवर्गः 2.4.14.1.2
अर्थः - पत्रम्


3 पलाश (पुं)

पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे
वनौषधिवर्गः 2.4.29.2.1
अर्थः - पलाशः


4 पलाश (पुं)

कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः
वनौषधिवर्गः 2.4.154.2.2
अर्थः - कचूरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue