अमरकोषसम्पद्

         


Search amarakosha: सङ्ग्राह. Page 1

1 सङ्ग्राह (पुं)

फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः
क्षत्रियवर्गः 2.8.90.2.4
अर्थः - फलकमुष्टिः


2 सङ्ग्राह (पुं)

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ
सङ्कीर्णवर्गः 3.2.14.1.2
अर्थः - मुष्टिबन्धनम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue