अमरकोषसम्पद्

         


Search amarakosha: सौवीर. Page 1

1 सौवीर (नपुं)

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः
वनौषधिवर्गः 2.4.37.1.1
अर्थः - बदरीफलम्


2 सौवीर (नपुं)

आरनालकसौवीरकुल्माषाभिषुतानि च
वैश्यवर्गः 2.9.39.1.2
अर्थः - काञ्जिकम्


3 सौवीर (नपुं)

स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने
वैश्यवर्गः 2.9.100.2.2
अर्थः - सौवीराञ्जनम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue