अमरकोषसम्पद्

         

वारिवर्गः 1.10.11

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी

उडुप (नपुं) = तृणादिनिर्मिततरणसाधनम्. 1.10.11.1.1

प्लव (पुं) = तृणादिनिर्मिततरणसाधनम्. 1.10.11.1.2

कोल (पुं) = तृणादिनिर्मिततरणसाधनम्. 1.10.11.1.3

स्रोतस् (नपुं) = अकृत्रिमजलवाहनम्. 1.10.11.1.4

अम्बुसरण (नपुं) = अकृत्रिमजलवाहनम्. 1.10.11.1.5

स्वतस् (पुं) = अकृत्रिमजलवाहनम्. 1.10.11.1.6

आतर (पुं) = नद्यादितरणे देयमूल्यम्. 1.10.11.2.1

तरपण्य (नपुं) = नद्यादितरणे देयमूल्यम्. 1.10.11.2.2

द्रोणी (स्त्री) = काष्ठजलवाहिनी. 1.10.11.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue