अमरकोषसम्पद्

         

कालवर्गः 1.4.26

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च

भावुक (नपुं) = शुभम्. 1.4.26.1.1

English: Auspiciousness

भविक (नपुं) = शुभम्. 1.4.26.1.2

English: Auspiciousness

भव्य (नपुं) = शुभम्. 1.4.26.1.3

English: Auspiciousness

कुशल (नपुं) = शुभम्. 1.4.26.1.4

English: Auspiciousness

+कुषल (नपुं) = शुभम्. 1.4.26.1.4.2

English: Auspiciousness

क्षेम (पुं-नपुं) = शुभम्. 1.4.26.1.5

English: Auspiciousness

शस्त (नपुं) = शुभम्. 1.4.26.2.1

English: Auspiciousness

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue