अमरकोषसम्पद्

         

धीवर्गः 1.5.11

समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः
इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः

समाकर्षिन् (पुं) = दूरगामिगन्धः. 1.5.11.1.1

निर्हारिन् (पुं) = दूरगामिगन्धः. 1.5.11.1.2

सुरभि (पुं) = इष्टगन्धः. 1.5.11.1.3

घ्राणतर्पण (पुं) = इष्टगन्धः. 1.5.11.1.4

इष्टगन्ध (पुं) = इष्टगन्धः. 1.5.11.2.1

सुगन्धि (पुं) = इष्टगन्धः. 1.5.11.2.2

आमोदिन् (पुं) = मुखवसनताम्बूलादिः. 1.5.11.2.3

मुखवासन (पुं) = मुखवसनताम्बूलादिः. 1.5.11.2.4

+अगुरुवासन (पुं) = मुखवसनताम्बूलादिः. 1.5.11.2.4.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue