अमरकोषसम्पद्

         


Search amarakosha: सुरभि. Page 1

1 सुरभि (पुं)

वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः
कालवर्गः 1.4.18.2.3
अर्थः - चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
Vasanta (spring) season


2 सुरभि (पुं)

समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः
धीवर्गः 1.5.11.1.3
अर्थः - इष्टगन्धः


3 सुरभि (स्त्री)

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्
नानार्थवर्गः 3.3.137.1.2
अर्थः - गौः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue