अमरकोषसम्पद्

         

सुगन्धि (पुं) == इष्टगन्धः

इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः 
धीवर्गः 1.5.11.2.2

पर्यायपदानि
 समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः।
 इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः॥

 सुरभि (पुं)
 घ्राणतर्पण (पुं)
 इष्टगन्ध (पुं)
 सुगन्धि (पुं)
अर्थान्तरम्
 एलावालुकमैलेयं सुगन्धि हरिवालुकम्।

 सुगन्धि (पुं) - वालुकाख्यगन्धद्रव्यम् 2.4.121.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue