अमरकोषसम्पद्

         

धीवर्गः 1.5.7

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी

मोक्ष (पुं) = मोक्षः. 1.5.7.1.1

अपवर्ग (पुं) = मोक्षः. 1.5.7.1.2

अज्ञान (नपुं) = अज्ञानम्. 1.5.7.1.3

अविद्या (स्त्री) = अज्ञानम्. 1.5.7.1.4

अहम्मति (स्त्री) = अज्ञानम्. 1.5.7.1.5

रूप (नपुं) = नेत्रेन्द्रियविषयः. 1.5.7.2.1

शब्द (पुं) = श्रोत्रेन्द्रियविषयः. 1.5.7.2.2

गन्ध (पुं) = घ्राणेन्द्रियविषयः. 1.5.7.2.3

रस (पुं) = रसनेन्द्रियविषयः. 1.5.7.2.4

स्पर्श (पुं) = त्वगिन्द्रियविषयः. 1.5.7.2.5

विषय (पुं) = विषयाः. 1.5.7.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue