अमरकोषसम्पद्

         

वनौषधिवर्गः 2.4.7

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली
प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः

वन्ध्य (वि) = ऋतावपि फलरहितसस्यः. 2.4.7.1.1

अफल (वि) = ऋतावपि फलरहितसस्यः. 2.4.7.1.2

अवकेशिन् (वि) = ऋतावपि फलरहितसस्यः. 2.4.7.1.3

फलवत् (वि) = फलसहितवृक्षः. 2.4.7.1.4

फलिन् (वि) = फलसहितवृक्षः. 2.4.7.1.5

फली (वि) = फलसहितवृक्षः. 2.4.7.1.6

प्रफुल्ल (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.1

उत्फुल्ल (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.2

सम्फुल्ल (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.3

व्याकोश (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.4

विकच (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.5

स्फुट (वि) = प्रफुल्लितवृक्षः. 2.4.7.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue