अमरकोषसम्पद्

         

स्फुट (वि) == प्रफुल्लितवृक्षः

प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः 
वनौषधिवर्गः 2.4.7.2.6

पर्यायपदानि
 प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥
 फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु।

 प्रफुल्ल (वि)
 उत्फुल्ल (वि)
 सम्फुल्ल (वि)
 व्याकोश (वि)
 विकच (वि)
 स्फुट (वि)
 फुल्ल (वि)
 विकसित (वि)
अर्थान्तरम्
 मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्॥

 स्फुट (वि) - स्पष्टम् 3.1.81.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue