अमरकोषसम्पद्

         

ब्रह्मवर्गः 2.7.47

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा
सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्

स्वाध्याय (पुं) = वेदाध्ययनम्. 2.7.47.1.1

जप (पुं) = वेदाध्ययनम्. 2.7.47.1.2

सुत्या (स्त्री) = सोमलताकण्डनम्. 2.7.47.1.3

अभिषव (पुं) = सोमलताकण्डनम्. 2.7.47.1.4

सवन (नपुं) = सोमलताकण्डनम्. 2.7.47.1.5

अघमर्षण (वि) = अघमर्षणमन्त्रः. 2.7.47.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue