अमरकोषसम्पद्

         


Search amarakosha: अभिषव. Page 1

1 अभिषव (पुं)

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा
ब्रह्मवर्गः 2.7.47.1.4
अर्थः - सोमलताकण्डनम्


2 अभिषव (पुं)

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः
शूद्रवर्गः 2.10.42.1.2
अर्थः - मद्यसन्धानम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue