अमरकोषसम्पद्

         

अभिषव (पुं) == सोमलताकण्डनम्

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा 
ब्रह्मवर्गः 2.7.47.1.4

पर्यायपदानि
 स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा।

 सुत्या (स्त्री)
 अभिषव (पुं)
 सवन (नपुं)
अर्थान्तरम्
 सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः।

 अभिषव (पुं) - मद्यसन्धानम् 2.10.42.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue