अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.117

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः
मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्

परासु (वि) = मृतः. 2.8.117.1.1

प्राप्तपञ्चत्व (वि) = मृतः. 2.8.117.1.2

परेत (वि) = मृतः. 2.8.117.1.3

प्रेत (वि) = मृतः. 2.8.117.1.4

संस्थित (वि) = मृतः. 2.8.117.1.5

मृत (वि) = मृतः. 2.8.117.2.1

प्रमीत (वि) = मृतः. 2.8.117.2.2

चिता (स्त्री) = चिता. 2.8.117.2.3

चित्या (स्त्री) = चिता. 2.8.117.2.4

चिति (स्त्री) = चिता. 2.8.117.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue