अमरकोषसम्पद्

         


Search amarakosha: प्रेत. Page 1

1 प्रेत (पुं)

प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः
नरकवर्गः 1.9.2.2.1
अर्थः - नरकस्थप्राणी


2 प्रेत (वि)

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः
क्षत्रियवर्गः 2.8.117.1.4
अर्थः - मृतः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue