अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.44

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः
आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः

वाजिन् (पुं) = अश्वः. 2.8.44.1.1

वाह (पुं) = अश्वः. 2.8.44.1.2

अर्वन् (पुं) = अश्वः. 2.8.44.1.3

गन्धर्व (पुं) = अश्वः. 2.8.44.1.4

हय (पुं) = अश्वः. 2.8.44.1.5

सैन्धव (पुं) = अश्वः. 2.8.44.1.6

सप्ति (पुं) = अश्वः. 2.8.44.1.7

आजानेय (पुं) = कुलीनाश्वः. 2.8.44.2.1

कुलीन (पुं) = कुलीनाश्वः. 2.8.44.2.2

विनीत (पुं) = सम्यग्गतिमान् वाजिः. 2.8.44.2.3

साधुवाहिन् (पुं) = सम्यग्गतिमान् वाजिः. 2.8.44.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue