अमरकोषसम्पद्

         

विनीत (पुं) == सम्यग्गतिमान् वाजिः

आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः 
क्षत्रियवर्गः 2.8.44.2.3

पर्यायपदानि
 आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

 विनीत (पुं)
 साधुवाहिन् (पुं)
अर्थान्तरम्
 वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः।

 विनीत (वि) - विनययुक्तः 3.1.25.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue