अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.26

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्
स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ

प्रस्फोटन (नपुं) = शूर्पम्. 2.9.26.1.1

शूर्प (पुं-नपुं) = शूर्पम्. 2.9.26.1.2

चालनी (स्त्री) = चालनी. 2.9.26.1.3

तितउ (पुं) = चालनी. 2.9.26.1.4

स्यूत (पुं) = धान्यादिभरणार्थं वस्त्रादिनानिर्मितस्यूतः. 2.9.26.2.1

प्रसेव (पुं) = धान्यादिभरणार्थं वस्त्रादिनानिर्मितस्यूतः. 2.9.26.2.2

कण्डोल (पुं) = वंशादिनिर्मितभाण्डः. 2.9.26.2.3

पिट (पुं) = वंशादिनिर्मितभाण्डः. 2.9.26.2.4

कट (पुं) = वंशादिविकारः. 2.9.26.2.5

किलिञ्जक (पुं) = वंशादिविकारः. 2.9.26.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue