अमरकोषसम्पद्

         

स्यूत (पुं) == धान्यादिभरणार्थं वस्त्रादिनानिर्मितस्यूतः

स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ 
वैश्यवर्गः 2.9.26.2.1

पर्यायपदानि
 स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

 स्यूत (पुं)
 प्रसेव (पुं)
अर्थान्तरम्
 ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते।

 स्यूत (वि) - तन्तुसन्तम् 3.1.101.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue