अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.45

शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम्
प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्

शूलाकृत (वि) = लोहशलाकया पक्वमांसः. 2.9.45.1.1

भटित्र (वि) = लोहशलाकया पक्वमांसः. 2.9.45.1.2

शूल्य (वि) = लोहशलाकया पक्वमांसः. 2.9.45.1.3

उख्य (वि) = स्थालीसंस्कृतान्नादिः. 2.9.45.1.4

पैठर (वि) = स्थालीसंस्कृतान्नादिः. 2.9.45.1.5

प्रणीत (वि) = पाकेन संस्कृतव्यञ्जनादिः. 2.9.45.2.1

उपसम्पन्न (वि) = पाकेन संस्कृतव्यञ्जनादिः. 2.9.45.2.2

प्रयस्त (वि) = द्रव्यान्तरसंस्कृतपक्वम्. 2.9.45.2.3

सुसंस्कृत (वि) = द्रव्यान्तरसंस्कृतपक्वम्. 2.9.45.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue