अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.101

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते
स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्

ऊत (वि) = तन्तुसन्तम्. 3.1.101.1.1

स्यूत (वि) = तन्तुसन्तम्. 3.1.101.1.2

उत (वि) = तन्तुसन्तम्. 3.1.101.1.3

अर्हित (वि) = नमस्कृतम्. 3.1.101.2.1

नमस्यित (वि) = नमस्कृतम्. 3.1.101.2.2

नमसित (वि) = नमस्कृतम्. 3.1.101.2.3

अपचायित (वि) = नमस्कृतम्. 3.1.101.2.4

अर्चित (वि) = नमस्कृतम्. 3.1.101.2.5

अपचित (वि) = नमस्कृतम्. 3.1.101.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue