अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.46

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ
दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः

शिश्विदान (वि) = पुण्यकर्मः. 3.1.46.1.1

अकृष्णकर्मन् (वि) = पुण्यकर्मः. 3.1.46.1.2

चपल (वि) = दोषमनिश्चित्य वधादिकमाचरः. 3.1.46.1.3

चिकुर (वि) = दोषमनिश्चित्य वधादिकमाचरः. 3.1.46.1.4

दोषैकदृश् (वि) = दोषैकग्राहकः. 3.1.46.2.1

पुरोभागिन् (वि) = दोषैकग्राहकः. 3.1.46.2.2

निकृत (वि) = वक्राशयः. 3.1.46.2.3

अनृजु (वि) = वक्राशयः. 3.1.46.2.4

शठ (वि) = वक्राशयः. 3.1.46.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue