अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.58

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्
श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने

परार्ध्य (वि) = श्रेष्ठम्. 3.1.58.1.1

अग्र (वि) = श्रेष्ठम्. 3.1.58.1.2

प्राग्रहर (वि) = श्रेष्ठम्. 3.1.58.1.3

प्राग्र्य (वि) = श्रेष्ठम्. 3.1.58.1.4

अग्र्य (वि) = श्रेष्ठम्. 3.1.58.1.5

अग्रीय (वि) = श्रेष्ठम्. 3.1.58.1.6

अग्रिय (वि) = श्रेष्ठम्. 3.1.58.1.7

श्रेयस् (वि) = अतिशोभनः. 3.1.58.2.1

श्रेष्ठ (वि) = अतिशोभनः. 3.1.58.2.2

पुष्कल (वि) = अतिशोभनः. 3.1.58.2.3

सत्तम (वि) = अतिशोभनः. 3.1.58.2.4

अतिशोभन (वि) = अतिशोभनः. 3.1.58.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue