अमरकोषसम्पद्

         


Search amarakosha: श्रेयस्. Page 1

1 श्रेयस् (नपुं)

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
कालवर्गः 1.4.24.1.3
अर्थः - धर्मः
Dharma


2 श्रेयस् (नपुं)

मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्
धीवर्गः 1.5.6.2.4
अर्थः - मोक्षः


3 श्रेयस् (वि)

श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने
विशेष्यनिघ्नवर्गः 3.1.58.2.1
अर्थः - अतिशोभनः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue