अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.87

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते
नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः

वेल्लित (वि) = ईषत्कम्पितः. 3.1.87.1.1

प्रेङ्खित (वि) = ईषत्कम्पितः. 3.1.87.1.2

आधूत (वि) = ईषत्कम्पितः. 3.1.87.1.3

चलित (वि) = ईषत्कम्पितः. 3.1.87.1.4

आकम्पित (वि) = ईषत्कम्पितः. 3.1.87.1.5

धुत (वि) = ईषत्कम्पितः. 3.1.87.1.6

नुत्त (वि) = प्रेरितः. 3.1.87.2.1

नुन्न (वि) = प्रेरितः. 3.1.87.2.2

अस्त (वि) = प्रेरितः. 3.1.87.2.3

निष्ठ्यूत (वि) = प्रेरितः. 3.1.87.2.4

आविद्ध (वि) = प्रेरितः. 3.1.87.2.5

क्षिप्त (वि) = प्रेरितः. 3.1.87.2.6

ईरित (वि) = प्रेरितः. 3.1.87.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue