अमरकोषसम्पद्

         

अस्त (वि) == प्रेरितः

नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः 
विशेष्यनिघ्नवर्गः 3.1.87.2.3

पर्यायपदानि
 नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

 नुत्त (वि)
 नुन्न (वि)
 अस्त (वि)
 निष्ठ्यूत (वि)
 आविद्ध (वि)
 क्षिप्त (वि)
 ईरित (वि)
अर्थान्तरम्
 अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥
 सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

 अस्त (पुं) - पश्चिमपर्वतः 2.3.2.2
 अस्त (अव्य) - अदर्शने 3.4.17.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue