अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.10

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः
रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु

कौशिक (पुं) = इन्द्रः. 3.3.10.1.1

कौशिक (पुं) = सर्पग्राहिः. 3.3.10.1.1

आतङ्क (पुं) = रोगः. 3.3.10.2.1

आतङ्क (पुं) = विपत्. 3.3.10.2.1

आतङ्क (पुं) = शङ्का. 3.3.10.2.1

क्षुल्लक (वि) = स्वल्पम्. 3.3.10.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue