अमरकोषसम्पद्

         

मधु (पुं) == सुरा

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि 
नानार्थवर्गः 3.3.103.1.1

पर्यायपदानि
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
 कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥
 वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी।

 वारुणी (स्त्री)
 मधु (पुं)
 हाल (पुं)
 अनुतर्ष (पुं)
अर्थान्तरम्
 स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥
 मध्वासवो माधवको मधु माध्वीकमद्वयोः।
 मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।

 मधु (पुं) - चैत्रमासः 1.4.15.2
 मधु (पुं) - पुष्पमधुः 2.9.107.2
 मधु (नपुं) - मधुकपुष्पकृतमद्यम् 2.10.41.1
 मधु (पुं) - पुष्पमधुः 3.3.103.1
मधु (पुं) == पुष्पमधुः

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि 
नानार्थवर्गः 3.3.103.1.1

पर्यायपदानि
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥
 कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥
 वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी।

 वारुणी (स्त्री)
 मधु (पुं)
 हाल (पुं)
 अनुतर्ष (पुं)
अर्थान्तरम्
 स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥
 मध्वासवो माधवको मधु माध्वीकमद्वयोः।
 मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।

 मधु (पुं) - चैत्रमासः 1.4.15.2
 मधु (पुं) - पुष्पमधुः 2.9.107.2
 मधु (नपुं) - मधुकपुष्पकृतमद्यम् 2.10.41.1
 मधु (पुं) - पुष्पमधुः 3.3.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue