अमरकोषसम्पद्

         


Search amarakosha: रूप्य. Page 1

1 रूप्य (नपुं)

ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्
वैश्यवर्गः 2.9.91.2.2
अर्थः - आहतरूप्यकहेमादिः


2 रूप्य (नपुं)

दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि
वैश्यवर्गः 2.9.96.2.3
अर्थः - रजतम्


3 रूप्य (नपुं)

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि
नानार्थवर्गः 3.3.161.1.1
अर्थः - प्रशस्तम्


4 रूप्य (नपुं)

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि
नानार्थवर्गः 3.3.161.1.1
अर्थः - रूप्यकम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue