अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.28

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः
विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः

लघु (वि) = अल्पम्. 3.3.28.1.1

लघु (वि) = यथेप्सितम्. 3.3.28.1.1

काच (पुं) = मृद्भेदः. 3.3.28.1.2

काच (पुं) = दृग्रुजः. 3.3.28.1.2

प्रपञ्च (पुं) = व्यतिक्रमः. 3.3.28.2.1

प्रपञ्च (पुं) = विस्तरः. 3.3.28.2.1

शुचि (पुं) = शुद्धामात्यः. 3.3.28.2.2

शुचि (वि) = शुक्लवर्णयुक्तः. 3.3.28.2.2

शुचि (वि) = शुद्धिः. 3.3.28.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue