अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.30

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः
अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः

अहिभुज (पुं) = गरुडः. 3.3.30.1.1

अहिभुज (पुं) = मयूरः. 3.3.30.1.1

द्विज (पुं) = दन्तः. 3.3.30.1.2

द्विज (पुं) = ब्राह्मणः. 3.3.30.1.2

द्विज (पुं) = पक्षिसर्पाद्याः. 3.3.30.1.2

अज (पुं) = शिवः. 3.3.30.2.1

अज (पुं) = विष्णुः. 3.3.30.2.1

व्रज (पुं) = गवां स्थानम्. 3.3.30.2.2

व्रज (पुं) = मार्गः. 3.3.30.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue