अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.57

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्
सेतौ च वरणो वेणी नदीभेदे कचोच्चये
देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ

सङ्कीर्ण (वि) = निचितम्. 3.3.57.1.1

सङ्कीर्ण (वि) = अशुद्धः. 3.3.57.1.1

ईरिण (वि) = शून्यम्. 3.3.57.1.2

ईरिण (वि) = ऊषरदेशः. 3.3.57.1.2

वरण (पुं) = सेतुः. 3.3.57.2.1

वेणी (स्त्री) = कचोच्चयः. 3.3.57.2.2

वेणी (स्त्री) = नदीभेदः. 3.3.57.2.2

विवस्वत् (पुं) = देवः. 3.3.57.3.1

सरस्वत् (पुं) = नदविशेषः. 3.3.57.3.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue