अमरकोषसम्पद्

         


Search amarakosha: वरण. Page 1

1 वरण (पुं)

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
स्वर्गवर्गः 1.1.61.1.2.2
अर्थः - वरुणः
varuna


2 वरण (पुं)

प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः
पुरवर्गः 2.2.3.2.2
अर्थः - यष्टिकाकण्टकादिरचितवेष्टनम्


3 वरण (पुं)

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः
वनौषधिवर्गः 2.4.25.1.2
अर्थः - वरणः


4 वरण (पुं)

सेतौ च वरणो वेणी नदीभेदे कचोच्चये
नानार्थवर्गः 3.3.57.2.1
अर्थः - सेतुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue