अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.76

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः

वार्त (नपुं) = निःसारम्. 3.3.76.1.1

वार्त (वि) = अरोगः. 3.3.76.1.1

घृत (नपुं) = जलम्. 3.3.76.1.2

कलधौत (नपुं) = रूप्यकम्. 3.3.76.2.1

कलधौत (नपुं) = सुवर्णम्. 3.3.76.2.1

निमित्त (नपुं) = कारणम्. 3.3.76.2.2

निमित्त (नपुं) = चिह्नम्. 3.3.76.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue