अमरकोषसम्पद्

         

वार्त (नपुं) == निःसारम्

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते 
नानार्थवर्गः 3.3.76.1.1

पर्यायपदानि
 वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते।

 वार्त (नपुं)
अर्थान्तरम्
 वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्॥
 वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते।

 वार्त (नपुं) - रोगनिर्मुक्तः 2.6.57.2
 वार्त (वि) - अरोगः 3.3.76.1
वार्त (वि) == अरोगः

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते 
नानार्थवर्गः 3.3.76.1.1

पर्यायपदानि
 वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते।

 वार्त (नपुं)
अर्थान्तरम्
 वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्॥
 वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते।

 वार्त (नपुं) - रोगनिर्मुक्तः 2.6.57.2
 वार्त (वि) - अरोगः 3.3.76.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue