अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.80

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च
अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ

जगत् (वि) = चरम्. 3.3.80.1.1

रक्त (वि) = नील्यादिरागिः. 3.3.80.1.2

अवदात (वि) = शुक्लवर्णयुक्तः. 3.3.80.2.1

अवदात (वि) = पीतवर्णः. 3.3.80.2.1

अवदात (वि) = शुद्धम्. 3.3.80.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue