अमरकोषसम्पद्

         

रक्त (वि) == नील्यादिरागिः

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च 
नानार्थवर्गः 3.3.80.1.2

पर्यायपदानि
 त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च।

 रक्त (वि)
अर्थान्तरम्
 लोहितो रोहितो रक्तः शोणः कोकनदच्छविः।
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
 रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।

 रक्त (पुं) - रक्तवर्णः 1.5.15.1
 रक्त (नपुं) - रक्तम् 2.6.64.1
 रक्त (नपुं) - कुङ्कुमम् 2.6.124.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue