अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.10

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा
अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्

दिष्ट्या (अव्य) = कल्याणम्. 3.4.10.1.1

समुपजोषम् (अव्य) = कल्याणम्. 3.4.10.1.2

अन्तरे (अव्य) = मध्यम्. 3.4.10.1.3

अन्तरा (अव्य) = मध्यम्. 3.4.10.1.4

अन्तरेण (अव्य) = मध्यम्. 3.4.10.2.1

प्रसह्य (अव्य) = बलात्कारः. 3.4.10.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue