अमरकोषसम्पद्

         

अन्तरेण (अव्य) == मध्यम्

अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् 
अव्ययवर्गः 3.4.10.2.1

पर्यायपदानि
 दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा।
 अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्॥

 अन्तरे (अव्य)
 अन्तरा (अव्य)
 अन्तरेण (अव्य)
अर्थान्तरम्
 पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने।

 अन्तरेण (अव्य) - वर्जनम् 3.4.3.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue