अमरकोषसम्पद्

         


No results found for maDyam. Converting to prefix search maDyam%

Search amarakosha: मध्यम्. Page 1

1 मध्यम (पुं)

निषादर्षभगान्धारषड्जमध्यमधैवताः
नाट्यवर्गः 1.7.1.1.5
अर्थः - मध्यमस्वरः


2 मध्यम (पुं)

प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः
भूमिवर्गः 2.1.7.2.4
अर्थः - भारतभूमेः मध्यदेशः


3 मध्यमा (स्त्री)

स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे
मनुष्यवर्गः 2.6.8.2.1
अर्थः - प्रथमप्राप्तरजोयोगा


4 मध्यम (पुं-नपुं)

मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः
मनुष्यवर्गः 2.6.79.2.1
अर्थः - देहमध्यः


5 मध्यमा (स्त्री)

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्
मनुष्यवर्गः 2.6.82.2.1
अर्थः - मध्याङ्गुली




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue