अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.17

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने

नीचैस् (अव्य) = अल्पम्. 3.4.17.1.1

उच्चैस् (अव्य) = महत्. 3.4.17.1.2

प्रायस् (अव्य) = भूम्न्यर्थः. 3.4.17.1.3

शनैस् (अव्य) = अद्रुतम्. 3.4.17.1.4

सना (अव्य) = नित्यम्. 3.4.17.2.1

बहिस् (अव्य) = बहिः. 3.4.17.2.2

स्म (अव्य) = अतीतः. 3.4.17.2.3

अस्त (अव्य) = अदर्शने. 3.4.17.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue