अमरकोषसम्पद्

         

अस्त (अव्य) == अदर्शने

सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने 
अव्ययवर्गः 3.4.17.2.4

पर्यायपदानि
 सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

 अस्त (अव्य)
अर्थान्तरम्
 अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥
 नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

 अस्त (पुं) - पश्चिमपर्वतः 2.3.2.2
 अस्त (वि) - प्रेरितः 3.1.87.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue