अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.7

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः

प्याट् (अव्य) = सम्बोधनार्थकः. 3.4.7.1.1

पाट् (अव्य) = सम्बोधनार्थकः. 3.4.7.1.2

अङ्ग (अव्य) = सम्बोधनार्थकः. 3.4.7.1.3

हे (अव्य) = सम्बोधनार्थकः. 3.4.7.1.4

है (अव्य) = सम्बोधनार्थकः. 3.4.7.1.5

भोस् (अव्य) = सम्बोधनार्थकः. 3.4.7.1.6

समया (अव्य) = सामीप्यम्. 3.4.7.1.7

निकषा (अव्य) = सामीप्यम्. 3.4.7.1.8

हिरुक् (अव्य) = सामीप्यम्. 3.4.7.1.9

सहसा (अव्य) = अविचारितम्. 3.4.7.2.1

पुर (अव्य) = अग्रे. 3.4.7.2.2

पुरतस् (अव्य) = अग्रे. 3.4.7.2.3

अग्रतः (अव्य) = अग्रे. 3.4.7.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue