अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.9

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे

व (अव्य) = साम्यम्. 3.4.9.1.1

वा (अव्य) = साम्यम्. 3.4.9.1.2

यथा (अव्य) = साम्यम्. 3.4.9.1.3

तथा (अव्य) = साम्यम्. 3.4.9.1.4

इव (अव्य) = साम्यम्. 3.4.9.1.5

एवम् (अव्य) = साम्यम्. 3.4.9.1.6

अहो (अव्य) = विस्मयः. 3.4.9.1.7

ही (अव्य) = विस्मयः. 3.4.9.1.8

तूष्णीं (अव्य) = मौनम्. 3.4.9.2.1

तूष्णीकां (अव्य) = मौनम्. 3.4.9.2.2

सद्यस् (अव्य) = तत्क्षणम्. 3.4.9.2.3

सपदि (अव्य) = तत्क्षणम्. 3.4.9.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue