अमरकोषसम्पद्

         

एवम् (अव्य) == साम्यम्

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये 
अव्ययवर्गः 3.4.9.1.6

पर्यायपदानि
 व वा यथा तथेवैवं साम्येऽहो ही च विस्मये।

 व (अव्य)
 वा (अव्य)
 यथा (अव्य)
 तथा (अव्य)
 इव (अव्य)
 एवम् (अव्य)
अर्थान्तरम्
 इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥
 प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

 एवम् (अव्य) - इव 3.3.251.2
 एवम् (अव्य) - इत्थम् 3.3.251.2
 एवम् (अव्य) - अनुमतिः 3.4.12.2
 एवम् (अव्य) - निश्चयार्थः 3.4.15.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue