अमरकोषसम्पद्

         

शङ्ख (पुं-नपुं) == शङ्खः

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ 
वारिवर्गः 1.10.23.1.3

पर्यायपदानि
 मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ।

 शङ्ख (पुं-नपुं)
 कम्बु (पुं-नपुं)
अर्थान्तरम्
 निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः।
 महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ।
 शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥
 शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्॥

 शङ्ख (पुं-नपुं) - विशेषनिधिः 1.1.71.2
 शङ्ख (पुं-नपुं) - विशेषनिधिः 1.1.71.3
 शङ्ख (पुं) - नखाख्यगन्धद्रव्यम् 2.4.130.2
 शङ्ख (पुं-नपुं) - ललाटास्थिः 3.3.18.2
 शङ्ख (पुं-नपुं) - सामान्यनिधिः 3.3.18.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue