अमरकोषसम्पद्

         

गौर (पुं) == पीतवर्णः

पीतो गौरो हरिद्राभः पलाशो हरितो हरित् 
धीवर्गः 1.5.14.2.2

पर्यायपदानि
 पीतो गौरो हरिद्राभः पलाशो हरितो हरित्॥

 पीत (पुं)
 गौर (पुं)
 हरिद्राभ (पुं)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥

 गौर (पुं) - शुक्लवर्णः 1.5.13.1
 गौर (वि) - ईषद्रक्तवर्णः 3.3.189.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue